B 149-9 Śāktakramanirṇaya
Manuscript culture infobox
Filmed in: B 149/9
Title: Śāktakramanirṇaya
Dimensions: 27 x 10.5 cm x 247 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date: NS 871
Acc No.: NAK 1/162
Remarks:
Reel No. B 149/9
Inventory No. 59282
Title Śāktakramanirṇaya
Remarks
Author Amṛtānandanātha
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Newari
Material Nepali paper
State complete
Size 27 x 10.5 cm
Binding Hole none
Folios 247
Lines per Folio 9
Foliation figures in the middle of the right margin
Date of Copying NS 871
Place of Deposit NAK
Accession No. 1/162
Manuscript Features
Excerpts
Beginning
.. .. .. .. .. .. .. .. .. .. .. .. || ||
atha śāktakramaṃ likhyate || ||
janānanda[ḥ] śaṃbhoḥ paracaraṇam ānandasajajaṃ(!)
sadadvaitaṃ vande paramaśivasārasya rasikaṃ |
yad ullāso haṃsas tadanucaraṇāṃtau ca caraṇau
parādyāḥ ṣaṭmārgās tad api caturājñāś ca sakalāḥ || 1 ||
śrīmar(!)durvāsasaṃ vande duḥkhaughadhvāntabhāskaraṃ |
śāṃbhavacaraṇadvandvaṃ yena samyak prakāśitaṃ || 2 ||
gurūn ahaṃ sadā vande guhyaśāsva(!)pravarttakān |
kṛpākaṭākṣavikṣepaparadīkṣaikatatpatān || 3 ||
(fol. 1v1–5)
End
tīrthayāgavrataṃ pu .. .. .. kasya tu darśa .. .. |
.. .. dhyā .. turīyaṃ .. vi ..ṃ gacchati j. .. yaṃ
iti te kathitaṃ devi rahasyaṃ sāram uttamaṃ |
(guhyā) guhyataraṃ devi tava prītyā prakīrttitaṃ ||
gopanīyaṃ gopanīyaṃ gopanīyaṃ prayatnataḥ ||
śiṣyāya bhaktiyuktāya sādhakāya prakāśayet ||
khalāya bhraṣṭaśiṣyāya devīpadamukhāya ca |
pustakaṃ ca bhave(!) dadyā[n] mṛtyur eva na saṃśayaḥ || ||
(fol. 246v10–247r3)
Colophon
iti śrīmatparivrājakācāryyaparamahaṃsa-amṛtānandanāthaviracite śāktakramanirṇaya(!) paṃcadaśollāsa grantha samāptaṃ || 15 || || ||
sarat kāli satyayuge tretā kātyāyaṇīs tathā |
tumbeśvarī dvāpare ca ugracaṇḍā kalau yuge ||
siddhilakṣmyā mahādevyā śarīre nirgatā purā ||
kāli ca dakṣiṇāś caiva guhyakāḷi ca pārvvati |
kubjikā rājamātaṃgī navatmā navacaṇḍikā |
harasiddhā tathā nīlā, cchinnamastā ca bhairavī |
guhyeśvarī kumārī ca bhedābhedaṃ na vidyate
ete devyā pūjayitvā siddham eva na saṃśayaḥ ||
samvat 871 bhādraśudi 1 || || (fol. 247r3–8)
Sub-colophons
iti śrīamṛtānandanāthaviracite śāktakramanirṇṇaya(!) prathamollāsaḥ || 1 || (fol. 11v2–3)
iti śrīmatparivrājakācāryyaparamahaṃsa-amṛtānandanāthaviracite śāktā(!)kramanirṇṇaya(!) dviti(!)yollāsaḥ || 2 || (fol. 22v3–4)
…
iti śrīmatparivrājakācāryyaparamahaṃsa-amṛtānandanāthaviracite śāktakramanirṇṇaya(!) caturddaśollāsaḥ || || (fol. 241v7)
Microfilm Details
Reel No. B 149/9
Date of Filming 04-11-1971
Exposures 259
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by SG/MD
Date 24-03-2005