B 149-9 Śāktakramanirṇaya

Manuscript culture infobox

Filmed in: B 149/9
Title: Śāktakramanirṇaya
Dimensions: 27 x 10.5 cm x 247 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date: NS 871
Acc No.: NAK 1/162
Remarks:

Reel No. B 149/9

Inventory No. 59282

Title Śāktakramanirṇaya

Remarks

Author Amṛtānandanātha

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Newari

Material Nepali paper

State complete

Size 27 x 10.5 cm

Binding Hole none

Folios 247

Lines per Folio 9

Foliation figures in the middle of the right margin

Date of Copying NS 871

Place of Deposit NAK

Accession No. 1/162

Manuscript Features

Excerpts

Beginning

.. .. .. .. .. .. .. .. .. .. .. .. ||   ||
atha śāktakramaṃ likhyate ||   ||

janānanda[ḥ] śaṃbhoḥ paracaraṇam ānandasajajaṃ(!)
sadadvaitaṃ vande paramaśivasārasya rasikaṃ |
yad ullāso haṃsas tadanucaraṇāṃtau ca caraṇau
parādyāḥ ṣaṭmārgās tad api caturājñāś ca sakalāḥ || 1 ||

śrīmar(!)durvāsasaṃ vande duḥkhaughadhvāntabhāskaraṃ |
śāṃbhavacaraṇadvandvaṃ yena samyak prakāśitaṃ || 2 ||

gurūn ahaṃ sadā vande guhyaśāsva(!)pravarttakān |
kṛpākaṭākṣavikṣepaparadīkṣaikatatpatān || 3 || (fol. 1v1–5)

End

tīrthayāgavrataṃ pu .. .. .. kasya tu darśa .. .. |
.. .. dhyā .. turīyaṃ .. vi ..ṃ gacchati j. .. yaṃ
iti te kathitaṃ devi rahasyaṃ sāram uttamaṃ |
(guhyā) guhyataraṃ devi tava prītyā prakīrttitaṃ ||

gopanīyaṃ gopanīyaṃ gopanīyaṃ prayatnataḥ ||
śiṣyāya bhaktiyuktāya sādhakāya prakāśayet ||
khalāya bhraṣṭaśiṣyāya devīpadamukhāya ca |
pustakaṃ ca bhave(!) dadyā[n] mṛtyur eva na saṃśayaḥ ||   || (fol. 246v10–247r3)

Colophon

iti śrīmatparivrājakācāryyaparamahaṃsa-amṛtānandanāthaviracite śāktakramanirṇaya(!) paṃcadaśollāsa grantha samāptaṃ || 15 ||   ||   ||

sarat kāli satyayuge tretā kātyāyaṇīs tathā |
tumbeśvarī dvāpare ca ugracaṇḍā kalau yuge ||

siddhilakṣmyā mahādevyā śarīre nirgatā purā ||
kāli ca dakṣiṇāś caiva guhyakāḷi ca pārvvati |

kubjikā rājamātaṃgī navatmā navacaṇḍikā |
harasiddhā tathā nīlā, cchinnamastā ca bhairavī |

guhyeśvarī kumārī ca bhedābhedaṃ na vidyate
ete devyā pūjayitvā siddham eva na saṃśayaḥ ||

samvat 871 bhādraśudi 1 ||   || (fol. 247r3–8)

Sub-colophons

iti śrīamṛtānandanāthaviracite śāktakramanirṇṇaya(!) prathamollāsaḥ || 1 || (fol. 11v2–3)

iti śrīmatparivrājakācāryyaparamahaṃsa-amṛtānandanāthaviracite śāktā(!)kramanirṇṇaya(!) dviti(!)yollāsaḥ || 2 || (fol. 22v3–4)

iti śrīmatparivrājakācāryyaparamahaṃsa-amṛtānandanāthaviracite śāktakramanirṇṇaya(!) caturddaśollāsaḥ ||   || (fol. 241v7)

Microfilm Details

Reel No. B 149/9

Date of Filming 04-11-1971

Exposures 259

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by SG/MD

Date 24-03-2005